B 379-5 Śārṅgadharapaddhati
Manuscript culture infobox
Filmed in: B 379/5
Title: Śārṅgadharapaddhati
Dimensions: 30 x 11.6 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/881
Remarks:
Reel No. B 379/5
Inventory No. 63071
Title Śārṅgadharapaddhati
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Devanagari
Material paper
State complete
Size 30.0 x 11.6cm
Binding Hole(s)
Folios 9
Lines per Page 12
Foliation figures in upper left-hand and lower right-hand margin of the verso.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/881
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namah || ||
yasmin budbudaśaṃkarā iva bahubrahmāṇḍakhaṇḍāḥ kvacid
bhāṃti kvāpi ca sśīkarā iva viraṃcyādyā sphuraṃti bhramāt ||
cidrūpā laharīva viśvajananī śaktiḥ kvacid dyotate
svānaṃdāmṛtanirbharaṃ śivamahāpātho nidhiṃ taṃ numaḥ ||1 ||
purā śākambharī deśe śrīmān haṃ mīna bhūpatiḥ ||
bāhuvāṇānvaye jātaḥ khyātaḥ saurya ivārjjuanḥ || 2 ||
tasyā bhavat sabhyajaneṣu mukhyaḥ
paropakāravyasanaikaniṣṭhaḥ ||
purandarasyeva gurur garīyān
dvijāgraṇī rāghavadevanāmā || 3 ||
gopāladāmodaradevadāsa-
saṃjñābabhūvus tanayās tadīyāḥ
netrāvatārā iva candramauler
apākṛtadhvāntaguṇās trayo pi || 4 || (fol. 1v1–5)
«End»
atha sūryasya ||
sindūraspṛhayā spṛśaṃti kariṇāṃ kuṃbhasthamādhoraṇā
bhillipallvaśaṃkayā vicinute sāṃdradrumadroṇiṣu ||
kāṃtākuṃkumaśaṃkayā karatale gṛhṇanti lagnaṃ ca yat
tat tejaḥ prathamodbhavaṃ bhramakaraṃ sauraṃ ciraṃ pātu vaḥ || 52 ||
trivikramasya ||
jaṃbhārātībhakuṃbhodbhavam iva dadhataḥ sāṃdrasindūrareṇuṃ
raktā siktāḥ ivoccair udayagiritaṭī dhātudhārādravasya ||
āyāṃtyā tulyakāle kamalavanaruce vāruṇā vo vibhūtyai
bhūyāsur bhāsayaṃto bhuvanam abhinavā bhānavo bhānavīyāḥ || 53 ||
bhaktiprahvāya dātuṃ mukulapurakuṭīkoṭarakroḍalīnāṃ
lakṣmīm ākṛṣṭu kāmā iva kamala(va)nodghāṭanaṃ kurvvate ye ||
kālākārāṃdhakārānanapatita jagat sādhvasa dhvaṃsakalpāḥ
kalyāṇaṃ vaḥ kriyāsuḥ kiśala(ya)rucayas te karā bhāskarasya ||
etau bhaṭṭamayūrasya || 54 (fol. 8v8–9v2)
«Colophon»
iti śrīśārṅgadharaviracitāyāṃ paddhatyāṃ āśīrvvādaparicchedaḥ || || || śrīrāmāya namaḥ || || śrīrāmo jayati || (fol. 9v3)
Microfilm Details
Reel No. B 379/5
Date of Filming 12-12-1972
Exposures 11
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 04-06-2013
Bibliography