B 379-5 Śārṅgadharapaddhati

Manuscript culture infobox

Filmed in: B 379/5
Title: Śārṅgadharapaddhati
Dimensions: 30 x 11.6 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/881
Remarks:


Reel No. B 379/5

Inventory No. 63071

Title Śārṅgadharapaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 11.6cm

Binding Hole(s)

Folios 9

Lines per Page 12

Foliation figures in upper left-hand and lower right-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/881

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namah || ||


yasmin budbudaśaṃkarā iva bahubrahmāṇḍakhaṇḍāḥ kvacid

bhāṃti kvāpi ca sśīkarā iva viraṃcyādyā sphuraṃti bhramāt ||

cidrūpā laharīva viśvajananī śaktiḥ kvacid dyotate

svānaṃdāmṛtanirbharaṃ śivamahāpātho nidhiṃ taṃ numaḥ ||1 ||


purā śākambharī deśe śrīmān haṃ mīna bhūpatiḥ ||

bāhuvāṇānvaye jātaḥ khyātaḥ saurya ivārjjuanḥ || 2 ||


tasyā bhavat sabhyajaneṣu mukhyaḥ

paropakāravyasanaikaniṣṭhaḥ ||

purandarasyeva gurur garīyān

dvijāgraṇī rāghavadevanāmā || 3 ||


gopāladāmodaradevadāsa-

saṃjñābabhūvus tanayās tadīyāḥ

netrāvatārā iva candramauler

apākṛtadhvāntaguṇās trayo pi || 4 || (fol. 1v1–5)

«End»


atha sūryasya ||


sindūraspṛhayā spṛśaṃti kariṇāṃ kuṃbhasthamādhoraṇā

bhillipallvaśaṃkayā vicinute sāṃdradrumadroṇiṣu ||

kāṃtākuṃkumaśaṃkayā karatale gṛhṇanti lagnaṃ ca yat

tat tejaḥ prathamodbhavaṃ bhramakaraṃ sauraṃ ciraṃ pātu vaḥ || 52 ||


trivikramasya ||

jaṃbhārātībhakuṃbhodbhavam iva dadhataḥ sāṃdrasindūrareṇuṃ

raktā siktāḥ ivoccair udayagiritaṭī dhātudhārādravasya ||

āyāṃtyā tulyakāle kamalavanaruce vāruṇā vo vibhūtyai

bhūyāsur bhāsayaṃto bhuvanam abhinavā bhānavo bhānavīyāḥ || 53 ||

bhaktiprahvāya dātuṃ mukulapurakuṭīkoṭarakroḍalīnāṃ

lakṣmīm ākṛṣṭu kāmā iva kamala(va)nodghāṭanaṃ kurvvate ye ||

kālākārāṃdhakārānanapatita jagat sādhvasa dhvaṃsakalpāḥ

kalyāṇaṃ vaḥ kriyāsuḥ kiśala(ya)rucayas te karā bhāskarasya ||

etau bhaṭṭamayūrasya || 54 (fol. 8v8–9v2)


«Colophon»

iti śrīśārṅgadharaviracitāyāṃ paddhatyāṃ āśīrvvādaparicchedaḥ || || || śrīrāmāya namaḥ || || śrīrāmo jayati || (fol. 9v3)

Microfilm Details

Reel No. B 379/5

Date of Filming 12-12-1972

Exposures 11

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 04-06-2013

Bibliography